Declension table of ?dayitavatī

Deva

FeminineSingularDualPlural
Nominativedayitavatī dayitavatyau dayitavatyaḥ
Vocativedayitavati dayitavatyau dayitavatyaḥ
Accusativedayitavatīm dayitavatyau dayitavatīḥ
Instrumentaldayitavatyā dayitavatībhyām dayitavatībhiḥ
Dativedayitavatyai dayitavatībhyām dayitavatībhyaḥ
Ablativedayitavatyāḥ dayitavatībhyām dayitavatībhyaḥ
Genitivedayitavatyāḥ dayitavatyoḥ dayitavatīnām
Locativedayitavatyām dayitavatyoḥ dayitavatīṣu

Compound dayitavati - dayitavatī -

Adverb -dayitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria