Declension table of ?dayitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dayitavatī | dayitavatyau | dayitavatyaḥ |
Vocative | dayitavati | dayitavatyau | dayitavatyaḥ |
Accusative | dayitavatīm | dayitavatyau | dayitavatīḥ |
Instrumental | dayitavatyā | dayitavatībhyām | dayitavatībhiḥ |
Dative | dayitavatyai | dayitavatībhyām | dayitavatībhyaḥ |
Ablative | dayitavatyāḥ | dayitavatībhyām | dayitavatībhyaḥ |
Genitive | dayitavatyāḥ | dayitavatyoḥ | dayitavatīnām |
Locative | dayitavatyām | dayitavatyoḥ | dayitavatīṣu |