Declension table of ?dayitavat

Deva

NeuterSingularDualPlural
Nominativedayitavat dayitavantī dayitavatī dayitavanti
Vocativedayitavat dayitavantī dayitavatī dayitavanti
Accusativedayitavat dayitavantī dayitavatī dayitavanti
Instrumentaldayitavatā dayitavadbhyām dayitavadbhiḥ
Dativedayitavate dayitavadbhyām dayitavadbhyaḥ
Ablativedayitavataḥ dayitavadbhyām dayitavadbhyaḥ
Genitivedayitavataḥ dayitavatoḥ dayitavatām
Locativedayitavati dayitavatoḥ dayitavatsu

Adverb -dayitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria