Declension table of ?dayitavat

Deva

MasculineSingularDualPlural
Nominativedayitavān dayitavantau dayitavantaḥ
Vocativedayitavan dayitavantau dayitavantaḥ
Accusativedayitavantam dayitavantau dayitavataḥ
Instrumentaldayitavatā dayitavadbhyām dayitavadbhiḥ
Dativedayitavate dayitavadbhyām dayitavadbhyaḥ
Ablativedayitavataḥ dayitavadbhyām dayitavadbhyaḥ
Genitivedayitavataḥ dayitavatoḥ dayitavatām
Locativedayitavati dayitavatoḥ dayitavatsu

Compound dayitavat -

Adverb -dayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria