Declension table of ?dayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedayiṣyamāṇā dayiṣyamāṇe dayiṣyamāṇāḥ
Vocativedayiṣyamāṇe dayiṣyamāṇe dayiṣyamāṇāḥ
Accusativedayiṣyamāṇām dayiṣyamāṇe dayiṣyamāṇāḥ
Instrumentaldayiṣyamāṇayā dayiṣyamāṇābhyām dayiṣyamāṇābhiḥ
Dativedayiṣyamāṇāyai dayiṣyamāṇābhyām dayiṣyamāṇābhyaḥ
Ablativedayiṣyamāṇāyāḥ dayiṣyamāṇābhyām dayiṣyamāṇābhyaḥ
Genitivedayiṣyamāṇāyāḥ dayiṣyamāṇayoḥ dayiṣyamāṇānām
Locativedayiṣyamāṇāyām dayiṣyamāṇayoḥ dayiṣyamāṇāsu

Adverb -dayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria