Declension table of ?dayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedayiṣyamāṇaḥ dayiṣyamāṇau dayiṣyamāṇāḥ
Vocativedayiṣyamāṇa dayiṣyamāṇau dayiṣyamāṇāḥ
Accusativedayiṣyamāṇam dayiṣyamāṇau dayiṣyamāṇān
Instrumentaldayiṣyamāṇena dayiṣyamāṇābhyām dayiṣyamāṇaiḥ dayiṣyamāṇebhiḥ
Dativedayiṣyamāṇāya dayiṣyamāṇābhyām dayiṣyamāṇebhyaḥ
Ablativedayiṣyamāṇāt dayiṣyamāṇābhyām dayiṣyamāṇebhyaḥ
Genitivedayiṣyamāṇasya dayiṣyamāṇayoḥ dayiṣyamāṇānām
Locativedayiṣyamāṇe dayiṣyamāṇayoḥ dayiṣyamāṇeṣu

Compound dayiṣyamāṇa -

Adverb -dayiṣyamāṇam -dayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria