Declension table of ?dayanīya

Deva

NeuterSingularDualPlural
Nominativedayanīyam dayanīye dayanīyāni
Vocativedayanīya dayanīye dayanīyāni
Accusativedayanīyam dayanīye dayanīyāni
Instrumentaldayanīyena dayanīyābhyām dayanīyaiḥ
Dativedayanīyāya dayanīyābhyām dayanīyebhyaḥ
Ablativedayanīyāt dayanīyābhyām dayanīyebhyaḥ
Genitivedayanīyasya dayanīyayoḥ dayanīyānām
Locativedayanīye dayanīyayoḥ dayanīyeṣu

Compound dayanīya -

Adverb -dayanīyam -dayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria