Declension table of ?dayanīya

Deva

MasculineSingularDualPlural
Nominativedayanīyaḥ dayanīyau dayanīyāḥ
Vocativedayanīya dayanīyau dayanīyāḥ
Accusativedayanīyam dayanīyau dayanīyān
Instrumentaldayanīyena dayanīyābhyām dayanīyaiḥ dayanīyebhiḥ
Dativedayanīyāya dayanīyābhyām dayanīyebhyaḥ
Ablativedayanīyāt dayanīyābhyām dayanīyebhyaḥ
Genitivedayanīyasya dayanīyayoḥ dayanīyānām
Locativedayanīye dayanīyayoḥ dayanīyeṣu

Compound dayanīya -

Adverb -dayanīyam -dayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria