Declension table of ?dayamāna

Deva

NeuterSingularDualPlural
Nominativedayamānam dayamāne dayamānāni
Vocativedayamāna dayamāne dayamānāni
Accusativedayamānam dayamāne dayamānāni
Instrumentaldayamānena dayamānābhyām dayamānaiḥ
Dativedayamānāya dayamānābhyām dayamānebhyaḥ
Ablativedayamānāt dayamānābhyām dayamānebhyaḥ
Genitivedayamānasya dayamānayoḥ dayamānānām
Locativedayamāne dayamānayoḥ dayamāneṣu

Compound dayamāna -

Adverb -dayamānam -dayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria