Declension table of ?dayamāna

Deva

MasculineSingularDualPlural
Nominativedayamānaḥ dayamānau dayamānāḥ
Vocativedayamāna dayamānau dayamānāḥ
Accusativedayamānam dayamānau dayamānān
Instrumentaldayamānena dayamānābhyām dayamānaiḥ dayamānebhiḥ
Dativedayamānāya dayamānābhyām dayamānebhyaḥ
Ablativedayamānāt dayamānābhyām dayamānebhyaḥ
Genitivedayamānasya dayamānayoḥ dayamānānām
Locativedayamāne dayamānayoḥ dayamāneṣu

Compound dayamāna -

Adverb -dayamānam -dayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria