Declension table of ?davyā

Deva

FeminineSingularDualPlural
Nominativedavyā davye davyāḥ
Vocativedavye davye davyāḥ
Accusativedavyām davye davyāḥ
Instrumentaldavyayā davyābhyām davyābhiḥ
Dativedavyāyai davyābhyām davyābhyaḥ
Ablativedavyāyāḥ davyābhyām davyābhyaḥ
Genitivedavyāyāḥ davyayoḥ davyānām
Locativedavyāyām davyayoḥ davyāsu

Adverb -davyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria