Declension table of ?daviṣyantī

Deva

FeminineSingularDualPlural
Nominativedaviṣyantī daviṣyantyau daviṣyantyaḥ
Vocativedaviṣyanti daviṣyantyau daviṣyantyaḥ
Accusativedaviṣyantīm daviṣyantyau daviṣyantīḥ
Instrumentaldaviṣyantyā daviṣyantībhyām daviṣyantībhiḥ
Dativedaviṣyantyai daviṣyantībhyām daviṣyantībhyaḥ
Ablativedaviṣyantyāḥ daviṣyantībhyām daviṣyantībhyaḥ
Genitivedaviṣyantyāḥ daviṣyantyoḥ daviṣyantīnām
Locativedaviṣyantyām daviṣyantyoḥ daviṣyantīṣu

Compound daviṣyanti - daviṣyantī -

Adverb -daviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria