Declension table of ?daviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedaviṣyamāṇaḥ daviṣyamāṇau daviṣyamāṇāḥ
Vocativedaviṣyamāṇa daviṣyamāṇau daviṣyamāṇāḥ
Accusativedaviṣyamāṇam daviṣyamāṇau daviṣyamāṇān
Instrumentaldaviṣyamāṇena daviṣyamāṇābhyām daviṣyamāṇaiḥ daviṣyamāṇebhiḥ
Dativedaviṣyamāṇāya daviṣyamāṇābhyām daviṣyamāṇebhyaḥ
Ablativedaviṣyamāṇāt daviṣyamāṇābhyām daviṣyamāṇebhyaḥ
Genitivedaviṣyamāṇasya daviṣyamāṇayoḥ daviṣyamāṇānām
Locativedaviṣyamāṇe daviṣyamāṇayoḥ daviṣyamāṇeṣu

Compound daviṣyamāṇa -

Adverb -daviṣyamāṇam -daviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria