सुबन्तावली ?दवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमादवत् दवन्ती दवती दवन्ति
सम्बोधनम्दवत् दवन्ती दवती दवन्ति
द्वितीयादवत् दवन्ती दवती दवन्ति
तृतीयादवता दवद्भ्याम् दवद्भिः
चतुर्थीदवते दवद्भ्याम् दवद्भ्यः
पञ्चमीदवतः दवद्भ्याम् दवद्भ्यः
षष्ठीदवतः दवतोः दवताम्
सप्तमीदवति दवतोः दवत्सु

अव्यय ॰दवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria