सुबन्तावली ?दवर

Roma

पुमान्एकद्विबहु
प्रथमादवरः दवरौ दवराः
सम्बोधनम्दवर दवरौ दवराः
द्वितीयादवरम् दवरौ दवरान्
तृतीयादवरेण दवराभ्याम् दवरैः दवरेभिः
चतुर्थीदवराय दवराभ्याम् दवरेभ्यः
पञ्चमीदवरात् दवराभ्याम् दवरेभ्यः
षष्ठीदवरस्य दवरयोः दवराणाम्
सप्तमीदवरे दवरयोः दवरेषु

समास दवर

अव्यय ॰दवरम् ॰दवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria