Declension table of dauḥṣanti

Deva

MasculineSingularDualPlural
Nominativedauḥṣantiḥ dauḥṣantī dauḥṣantayaḥ
Vocativedauḥṣante dauḥṣantī dauḥṣantayaḥ
Accusativedauḥṣantim dauḥṣantī dauḥṣantīn
Instrumentaldauḥṣantinā dauḥṣantibhyām dauḥṣantibhiḥ
Dativedauḥṣantaye dauḥṣantibhyām dauḥṣantibhyaḥ
Ablativedauḥṣanteḥ dauḥṣantibhyām dauḥṣantibhyaḥ
Genitivedauḥṣanteḥ dauḥṣantyoḥ dauḥṣantīnām
Locativedauḥṣantau dauḥṣantyoḥ dauḥṣantiṣu

Compound dauḥṣanti -

Adverb -dauḥṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria