Declension table of ?datvatī

Deva

FeminineSingularDualPlural
Nominativedatvatī datvatyau datvatyaḥ
Vocativedatvati datvatyau datvatyaḥ
Accusativedatvatīm datvatyau datvatīḥ
Instrumentaldatvatyā datvatībhyām datvatībhiḥ
Dativedatvatyai datvatībhyām datvatībhyaḥ
Ablativedatvatyāḥ datvatībhyām datvatībhyaḥ
Genitivedatvatyāḥ datvatyoḥ datvatīnām
Locativedatvatyām datvatyoḥ datvatīṣu

Compound datvati - datvatī -

Adverb -datvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria