Declension table of ?datvatā

Deva

FeminineSingularDualPlural
Nominativedatvatā datvate datvatāḥ
Vocativedatvate datvate datvatāḥ
Accusativedatvatām datvate datvatāḥ
Instrumentaldatvatayā datvatābhyām datvatābhiḥ
Dativedatvatāyai datvatābhyām datvatābhyaḥ
Ablativedatvatāyāḥ datvatābhyām datvatābhyaḥ
Genitivedatvatāyāḥ datvatayoḥ datvatānām
Locativedatvatāyām datvatayoḥ datvatāsu

Adverb -datvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria