Declension table of ?dattavatī

Deva

FeminineSingularDualPlural
Nominativedattavatī dattavatyau dattavatyaḥ
Vocativedattavati dattavatyau dattavatyaḥ
Accusativedattavatīm dattavatyau dattavatīḥ
Instrumentaldattavatyā dattavatībhyām dattavatībhiḥ
Dativedattavatyai dattavatībhyām dattavatībhyaḥ
Ablativedattavatyāḥ dattavatībhyām dattavatībhyaḥ
Genitivedattavatyāḥ dattavatyoḥ dattavatīnām
Locativedattavatyām dattavatyoḥ dattavatīṣu

Compound dattavati - dattavatī -

Adverb -dattavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria