Declension table of dattavat

Deva

MasculineSingularDualPlural
Nominativedattavān dattavantau dattavantaḥ
Vocativedattavan dattavantau dattavantaḥ
Accusativedattavantam dattavantau dattavataḥ
Instrumentaldattavatā dattavadbhyām dattavadbhiḥ
Dativedattavate dattavadbhyām dattavadbhyaḥ
Ablativedattavataḥ dattavadbhyām dattavadbhyaḥ
Genitivedattavataḥ dattavatoḥ dattavatām
Locativedattavati dattavatoḥ dattavatsu

Compound dattavat -

Adverb -dattavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria