सुबन्तावली ?दत्तवर

Roma

पुमान्एकद्विबहु
प्रथमादत्तवरः दत्तवरौ दत्तवराः
सम्बोधनम्दत्तवर दत्तवरौ दत्तवराः
द्वितीयादत्तवरम् दत्तवरौ दत्तवरान्
तृतीयादत्तवरेण दत्तवराभ्याम् दत्तवरैः दत्तवरेभिः
चतुर्थीदत्तवराय दत्तवराभ्याम् दत्तवरेभ्यः
पञ्चमीदत्तवरात् दत्तवराभ्याम् दत्तवरेभ्यः
षष्ठीदत्तवरस्य दत्तवरयोः दत्तवराणाम्
सप्तमीदत्तवरे दत्तवरयोः दत्तवरेषु

समास दत्तवर

अव्यय ॰दत्तवरम् ॰दत्तवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria