Declension table of ?dattadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativedattadṛṣṭiḥ dattadṛṣṭī dattadṛṣṭayaḥ
Vocativedattadṛṣṭe dattadṛṣṭī dattadṛṣṭayaḥ
Accusativedattadṛṣṭim dattadṛṣṭī dattadṛṣṭīn
Instrumentaldattadṛṣṭinā dattadṛṣṭibhyām dattadṛṣṭibhiḥ
Dativedattadṛṣṭaye dattadṛṣṭibhyām dattadṛṣṭibhyaḥ
Ablativedattadṛṣṭeḥ dattadṛṣṭibhyām dattadṛṣṭibhyaḥ
Genitivedattadṛṣṭeḥ dattadṛṣṭyoḥ dattadṛṣṭīnām
Locativedattadṛṣṭau dattadṛṣṭyoḥ dattadṛṣṭiṣu

Compound dattadṛṣṭi -

Adverb -dattadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria