Declension table of ?dattāvadhāna

Deva

NeuterSingularDualPlural
Nominativedattāvadhānam dattāvadhāne dattāvadhānāni
Vocativedattāvadhāna dattāvadhāne dattāvadhānāni
Accusativedattāvadhānam dattāvadhāne dattāvadhānāni
Instrumentaldattāvadhānena dattāvadhānābhyām dattāvadhānaiḥ
Dativedattāvadhānāya dattāvadhānābhyām dattāvadhānebhyaḥ
Ablativedattāvadhānāt dattāvadhānābhyām dattāvadhānebhyaḥ
Genitivedattāvadhānasya dattāvadhānayoḥ dattāvadhānānām
Locativedattāvadhāne dattāvadhānayoḥ dattāvadhāneṣu

Compound dattāvadhāna -

Adverb -dattāvadhānam -dattāvadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria