Declension table of ?dattātī

Deva

FeminineSingularDualPlural
Nominativedattātī dattātyau dattātyaḥ
Vocativedattāti dattātyau dattātyaḥ
Accusativedattātīm dattātyau dattātīḥ
Instrumentaldattātyā dattātībhyām dattātībhiḥ
Dativedattātyai dattātībhyām dattātībhyaḥ
Ablativedattātyāḥ dattātībhyām dattātībhyaḥ
Genitivedattātyāḥ dattātyoḥ dattātīnām
Locativedattātyām dattātyoḥ dattātīṣu

Compound dattāti - dattātī -

Adverb -dattāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria