Declension table of ?dattāsana

Deva

MasculineSingularDualPlural
Nominativedattāsanaḥ dattāsanau dattāsanāḥ
Vocativedattāsana dattāsanau dattāsanāḥ
Accusativedattāsanam dattāsanau dattāsanān
Instrumentaldattāsanena dattāsanābhyām dattāsanaiḥ dattāsanebhiḥ
Dativedattāsanāya dattāsanābhyām dattāsanebhyaḥ
Ablativedattāsanāt dattāsanābhyām dattāsanebhyaḥ
Genitivedattāsanasya dattāsanayoḥ dattāsanānām
Locativedattāsane dattāsanayoḥ dattāsaneṣu

Compound dattāsana -

Adverb -dattāsanam -dattāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria