सुबन्तावली ?दत्तार्धचन्द्रक

Roma

नपुंसकम्एकद्विबहु
प्रथमादत्तार्धचन्द्रकम् दत्तार्धचन्द्रके दत्तार्धचन्द्रकाणि
सम्बोधनम्दत्तार्धचन्द्रक दत्तार्धचन्द्रके दत्तार्धचन्द्रकाणि
द्वितीयादत्तार्धचन्द्रकम् दत्तार्धचन्द्रके दत्तार्धचन्द्रकाणि
तृतीयादत्तार्धचन्द्रकेण दत्तार्धचन्द्रकाभ्याम् दत्तार्धचन्द्रकैः
चतुर्थीदत्तार्धचन्द्रकाय दत्तार्धचन्द्रकाभ्याम् दत्तार्धचन्द्रकेभ्यः
पञ्चमीदत्तार्धचन्द्रकात् दत्तार्धचन्द्रकाभ्याम् दत्तार्धचन्द्रकेभ्यः
षष्ठीदत्तार्धचन्द्रकस्य दत्तार्धचन्द्रकयोः दत्तार्धचन्द्रकाणाम्
सप्तमीदत्तार्धचन्द्रके दत्तार्धचन्द्रकयोः दत्तार्धचन्द्रकेषु

समास दत्तार्धचन्द्रक

अव्यय ॰दत्तार्धचन्द्रकम् ॰दत्तार्धचन्द्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria