Declension table of datta

Deva

MasculineSingularDualPlural
Nominativedattaḥ dattau dattāḥ
Vocativedatta dattau dattāḥ
Accusativedattam dattau dattān
Instrumentaldattena dattābhyām dattaiḥ dattebhiḥ
Dativedattāya dattābhyām dattebhyaḥ
Ablativedattāt dattābhyām dattebhyaḥ
Genitivedattasya dattayoḥ dattānām
Locativedatte dattayoḥ datteṣu

Compound datta -

Adverb -dattam -dattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria