Declension table of ?dastavat

Deva

MasculineSingularDualPlural
Nominativedastavān dastavantau dastavantaḥ
Vocativedastavan dastavantau dastavantaḥ
Accusativedastavantam dastavantau dastavataḥ
Instrumentaldastavatā dastavadbhyām dastavadbhiḥ
Dativedastavate dastavadbhyām dastavadbhyaḥ
Ablativedastavataḥ dastavadbhyām dastavadbhyaḥ
Genitivedastavataḥ dastavatoḥ dastavatām
Locativedastavati dastavatoḥ dastavatsu

Compound dastavat -

Adverb -dastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria