Declension table of ?dasitavya

Deva

NeuterSingularDualPlural
Nominativedasitavyam dasitavye dasitavyāni
Vocativedasitavya dasitavye dasitavyāni
Accusativedasitavyam dasitavye dasitavyāni
Instrumentaldasitavyena dasitavyābhyām dasitavyaiḥ
Dativedasitavyāya dasitavyābhyām dasitavyebhyaḥ
Ablativedasitavyāt dasitavyābhyām dasitavyebhyaḥ
Genitivedasitavyasya dasitavyayoḥ dasitavyānām
Locativedasitavye dasitavyayoḥ dasitavyeṣu

Compound dasitavya -

Adverb -dasitavyam -dasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria