Declension table of ?dasiṣyat

Deva

NeuterSingularDualPlural
Nominativedasiṣyat dasiṣyantī dasiṣyatī dasiṣyanti
Vocativedasiṣyat dasiṣyantī dasiṣyatī dasiṣyanti
Accusativedasiṣyat dasiṣyantī dasiṣyatī dasiṣyanti
Instrumentaldasiṣyatā dasiṣyadbhyām dasiṣyadbhiḥ
Dativedasiṣyate dasiṣyadbhyām dasiṣyadbhyaḥ
Ablativedasiṣyataḥ dasiṣyadbhyām dasiṣyadbhyaḥ
Genitivedasiṣyataḥ dasiṣyatoḥ dasiṣyatām
Locativedasiṣyati dasiṣyatoḥ dasiṣyatsu

Adverb -dasiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria