सुबन्तावली ?दर्शता

Roma

स्त्रीएकद्विबहु
प्रथमादर्शता दर्शते दर्शताः
सम्बोधनम्दर्शते दर्शते दर्शताः
द्वितीयादर्शताम् दर्शते दर्शताः
तृतीयादर्शतया दर्शताभ्याम् दर्शताभिः
चतुर्थीदर्शतायै दर्शताभ्याम् दर्शताभ्यः
पञ्चमीदर्शतायाः दर्शताभ्याम् दर्शताभ्यः
षष्ठीदर्शतायाः दर्शतयोः दर्शतानाम्
सप्तमीदर्शतायाम् दर्शतयोः दर्शतासु

अव्यय ॰दर्शतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria