Declension table of ?darśatā

Deva

FeminineSingularDualPlural
Nominativedarśatā darśate darśatāḥ
Vocativedarśate darśate darśatāḥ
Accusativedarśatām darśate darśatāḥ
Instrumentaldarśatayā darśatābhyām darśatābhiḥ
Dativedarśatāyai darśatābhyām darśatābhyaḥ
Ablativedarśatāyāḥ darśatābhyām darśatābhyaḥ
Genitivedarśatāyāḥ darśatayoḥ darśatānām
Locativedarśatāyām darśatayoḥ darśatāsu

Adverb -darśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria