सुबन्तावली ?दर्शपौर्णमासविधि

Roma

पुमान्एकद्विबहु
प्रथमादर्शपौर्णमासविधिः दर्शपौर्णमासविधी दर्शपौर्णमासविधयः
सम्बोधनम्दर्शपौर्णमासविधे दर्शपौर्णमासविधी दर्शपौर्णमासविधयः
द्वितीयादर्शपौर्णमासविधिम् दर्शपौर्णमासविधी दर्शपौर्णमासविधीन्
तृतीयादर्शपौर्णमासविधिना दर्शपौर्णमासविधिभ्याम् दर्शपौर्णमासविधिभिः
चतुर्थीदर्शपौर्णमासविधये दर्शपौर्णमासविधिभ्याम् दर्शपौर्णमासविधिभ्यः
पञ्चमीदर्शपौर्णमासविधेः दर्शपौर्णमासविधिभ्याम् दर्शपौर्णमासविधिभ्यः
षष्ठीदर्शपौर्णमासविधेः दर्शपौर्णमासविध्योः दर्शपौर्णमासविधीनाम्
सप्तमीदर्शपौर्णमासविधौ दर्शपौर्णमासविध्योः दर्शपौर्णमासविधिषु

समास दर्शपौर्णमासविधि

अव्यय ॰दर्शपौर्णमासविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria