सुबन्तावली ?दर्शपौर्णमासहौत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमादर्शपौर्णमासहौत्रम् दर्शपौर्णमासहौत्रे दर्शपौर्णमासहौत्राणि
सम्बोधनम्दर्शपौर्णमासहौत्र दर्शपौर्णमासहौत्रे दर्शपौर्णमासहौत्राणि
द्वितीयादर्शपौर्णमासहौत्रम् दर्शपौर्णमासहौत्रे दर्शपौर्णमासहौत्राणि
तृतीयादर्शपौर्णमासहौत्रेण दर्शपौर्णमासहौत्राभ्याम् दर्शपौर्णमासहौत्रैः
चतुर्थीदर्शपौर्णमासहौत्राय दर्शपौर्णमासहौत्राभ्याम् दर्शपौर्णमासहौत्रेभ्यः
पञ्चमीदर्शपौर्णमासहौत्रात् दर्शपौर्णमासहौत्राभ्याम् दर्शपौर्णमासहौत्रेभ्यः
षष्ठीदर्शपौर्णमासहौत्रस्य दर्शपौर्णमासहौत्रयोः दर्शपौर्णमासहौत्राणाम्
सप्तमीदर्शपौर्णमासहौत्रे दर्शपौर्णमासहौत्रयोः दर्शपौर्णमासहौत्रेषु

समास दर्शपौर्णमासहौत्र

अव्यय ॰दर्शपौर्णमासहौत्रम् ॰दर्शपौर्णमासहौत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria