सुबन्तावली ?दर्वीप्रलेप

Roma

पुमान्एकद्विबहु
प्रथमादर्वीप्रलेपः दर्वीप्रलेपौ दर्वीप्रलेपाः
सम्बोधनम्दर्वीप्रलेप दर्वीप्रलेपौ दर्वीप्रलेपाः
द्वितीयादर्वीप्रलेपम् दर्वीप्रलेपौ दर्वीप्रलेपान्
तृतीयादर्वीप्रलेपेन दर्वीप्रलेपाभ्याम् दर्वीप्रलेपैः दर्वीप्रलेपेभिः
चतुर्थीदर्वीप्रलेपाय दर्वीप्रलेपाभ्याम् दर्वीप्रलेपेभ्यः
पञ्चमीदर्वीप्रलेपात् दर्वीप्रलेपाभ्याम् दर्वीप्रलेपेभ्यः
षष्ठीदर्वीप्रलेपस्य दर्वीप्रलेपयोः दर्वीप्रलेपानाम्
सप्तमीदर्वीप्रलेपे दर्वीप्रलेपयोः दर्वीप्रलेपेषु

समास दर्वीप्रलेप

अव्यय ॰दर्वीप्रलेपम् ॰दर्वीप्रलेपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria