Declension table of ?dartavya

Deva

NeuterSingularDualPlural
Nominativedartavyam dartavye dartavyāni
Vocativedartavya dartavye dartavyāni
Accusativedartavyam dartavye dartavyāni
Instrumentaldartavyena dartavyābhyām dartavyaiḥ
Dativedartavyāya dartavyābhyām dartavyebhyaḥ
Ablativedartavyāt dartavyābhyām dartavyebhyaḥ
Genitivedartavyasya dartavyayoḥ dartavyānām
Locativedartavye dartavyayoḥ dartavyeṣu

Compound dartavya -

Adverb -dartavyam -dartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria