Declension table of ?dartavya

Deva

MasculineSingularDualPlural
Nominativedartavyaḥ dartavyau dartavyāḥ
Vocativedartavya dartavyau dartavyāḥ
Accusativedartavyam dartavyau dartavyān
Instrumentaldartavyena dartavyābhyām dartavyaiḥ dartavyebhiḥ
Dativedartavyāya dartavyābhyām dartavyebhyaḥ
Ablativedartavyāt dartavyābhyām dartavyebhyaḥ
Genitivedartavyasya dartavyayoḥ dartavyānām
Locativedartavye dartavyayoḥ dartavyeṣu

Compound dartavya -

Adverb -dartavyam -dartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria