Declension table of ?darpyamāṇā

Deva

FeminineSingularDualPlural
Nominativedarpyamāṇā darpyamāṇe darpyamāṇāḥ
Vocativedarpyamāṇe darpyamāṇe darpyamāṇāḥ
Accusativedarpyamāṇām darpyamāṇe darpyamāṇāḥ
Instrumentaldarpyamāṇayā darpyamāṇābhyām darpyamāṇābhiḥ
Dativedarpyamāṇāyai darpyamāṇābhyām darpyamāṇābhyaḥ
Ablativedarpyamāṇāyāḥ darpyamāṇābhyām darpyamāṇābhyaḥ
Genitivedarpyamāṇāyāḥ darpyamāṇayoḥ darpyamāṇānām
Locativedarpyamāṇāyām darpyamāṇayoḥ darpyamāṇāsu

Adverb -darpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria