Declension table of ?darpyamāṇa

Deva

NeuterSingularDualPlural
Nominativedarpyamāṇam darpyamāṇe darpyamāṇāni
Vocativedarpyamāṇa darpyamāṇe darpyamāṇāni
Accusativedarpyamāṇam darpyamāṇe darpyamāṇāni
Instrumentaldarpyamāṇena darpyamāṇābhyām darpyamāṇaiḥ
Dativedarpyamāṇāya darpyamāṇābhyām darpyamāṇebhyaḥ
Ablativedarpyamāṇāt darpyamāṇābhyām darpyamāṇebhyaḥ
Genitivedarpyamāṇasya darpyamāṇayoḥ darpyamāṇānām
Locativedarpyamāṇe darpyamāṇayoḥ darpyamāṇeṣu

Compound darpyamāṇa -

Adverb -darpyamāṇam -darpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria