Declension table of ?darpitavyā

Deva

FeminineSingularDualPlural
Nominativedarpitavyā darpitavye darpitavyāḥ
Vocativedarpitavye darpitavye darpitavyāḥ
Accusativedarpitavyām darpitavye darpitavyāḥ
Instrumentaldarpitavyayā darpitavyābhyām darpitavyābhiḥ
Dativedarpitavyāyai darpitavyābhyām darpitavyābhyaḥ
Ablativedarpitavyāyāḥ darpitavyābhyām darpitavyābhyaḥ
Genitivedarpitavyāyāḥ darpitavyayoḥ darpitavyānām
Locativedarpitavyāyām darpitavyayoḥ darpitavyāsu

Adverb -darpitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria