Declension table of ?darpitavatī

Deva

FeminineSingularDualPlural
Nominativedarpitavatī darpitavatyau darpitavatyaḥ
Vocativedarpitavati darpitavatyau darpitavatyaḥ
Accusativedarpitavatīm darpitavatyau darpitavatīḥ
Instrumentaldarpitavatyā darpitavatībhyām darpitavatībhiḥ
Dativedarpitavatyai darpitavatībhyām darpitavatībhyaḥ
Ablativedarpitavatyāḥ darpitavatībhyām darpitavatībhyaḥ
Genitivedarpitavatyāḥ darpitavatyoḥ darpitavatīnām
Locativedarpitavatyām darpitavatyoḥ darpitavatīṣu

Compound darpitavati - darpitavatī -

Adverb -darpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria