Declension table of ?darpitavat

Deva

NeuterSingularDualPlural
Nominativedarpitavat darpitavantī darpitavatī darpitavanti
Vocativedarpitavat darpitavantī darpitavatī darpitavanti
Accusativedarpitavat darpitavantī darpitavatī darpitavanti
Instrumentaldarpitavatā darpitavadbhyām darpitavadbhiḥ
Dativedarpitavate darpitavadbhyām darpitavadbhyaḥ
Ablativedarpitavataḥ darpitavadbhyām darpitavadbhyaḥ
Genitivedarpitavataḥ darpitavatoḥ darpitavatām
Locativedarpitavati darpitavatoḥ darpitavatsu

Adverb -darpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria