Declension table of ?darpitavat

Deva

MasculineSingularDualPlural
Nominativedarpitavān darpitavantau darpitavantaḥ
Vocativedarpitavan darpitavantau darpitavantaḥ
Accusativedarpitavantam darpitavantau darpitavataḥ
Instrumentaldarpitavatā darpitavadbhyām darpitavadbhiḥ
Dativedarpitavate darpitavadbhyām darpitavadbhyaḥ
Ablativedarpitavataḥ darpitavadbhyām darpitavadbhyaḥ
Genitivedarpitavataḥ darpitavatoḥ darpitavatām
Locativedarpitavati darpitavatoḥ darpitavatsu

Compound darpitavat -

Adverb -darpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria