Declension table of ?darpiṣyat

Deva

NeuterSingularDualPlural
Nominativedarpiṣyat darpiṣyantī darpiṣyatī darpiṣyanti
Vocativedarpiṣyat darpiṣyantī darpiṣyatī darpiṣyanti
Accusativedarpiṣyat darpiṣyantī darpiṣyatī darpiṣyanti
Instrumentaldarpiṣyatā darpiṣyadbhyām darpiṣyadbhiḥ
Dativedarpiṣyate darpiṣyadbhyām darpiṣyadbhyaḥ
Ablativedarpiṣyataḥ darpiṣyadbhyām darpiṣyadbhyaḥ
Genitivedarpiṣyataḥ darpiṣyatoḥ darpiṣyatām
Locativedarpiṣyati darpiṣyatoḥ darpiṣyatsu

Adverb -darpiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria