Declension table of ?darpiṣyat

Deva

MasculineSingularDualPlural
Nominativedarpiṣyan darpiṣyantau darpiṣyantaḥ
Vocativedarpiṣyan darpiṣyantau darpiṣyantaḥ
Accusativedarpiṣyantam darpiṣyantau darpiṣyataḥ
Instrumentaldarpiṣyatā darpiṣyadbhyām darpiṣyadbhiḥ
Dativedarpiṣyate darpiṣyadbhyām darpiṣyadbhyaḥ
Ablativedarpiṣyataḥ darpiṣyadbhyām darpiṣyadbhyaḥ
Genitivedarpiṣyataḥ darpiṣyatoḥ darpiṣyatām
Locativedarpiṣyati darpiṣyatoḥ darpiṣyatsu

Compound darpiṣyat -

Adverb -darpiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria