Declension table of ?darphiṣyantī

Deva

FeminineSingularDualPlural
Nominativedarphiṣyantī darphiṣyantyau darphiṣyantyaḥ
Vocativedarphiṣyanti darphiṣyantyau darphiṣyantyaḥ
Accusativedarphiṣyantīm darphiṣyantyau darphiṣyantīḥ
Instrumentaldarphiṣyantyā darphiṣyantībhyām darphiṣyantībhiḥ
Dativedarphiṣyantyai darphiṣyantībhyām darphiṣyantībhyaḥ
Ablativedarphiṣyantyāḥ darphiṣyantībhyām darphiṣyantībhyaḥ
Genitivedarphiṣyantyāḥ darphiṣyantyoḥ darphiṣyantīnām
Locativedarphiṣyantyām darphiṣyantyoḥ darphiṣyantīṣu

Compound darphiṣyanti - darphiṣyantī -

Adverb -darphiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria