Declension table of ?darphiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedarphiṣyamāṇā darphiṣyamāṇe darphiṣyamāṇāḥ
Vocativedarphiṣyamāṇe darphiṣyamāṇe darphiṣyamāṇāḥ
Accusativedarphiṣyamāṇām darphiṣyamāṇe darphiṣyamāṇāḥ
Instrumentaldarphiṣyamāṇayā darphiṣyamāṇābhyām darphiṣyamāṇābhiḥ
Dativedarphiṣyamāṇāyai darphiṣyamāṇābhyām darphiṣyamāṇābhyaḥ
Ablativedarphiṣyamāṇāyāḥ darphiṣyamāṇābhyām darphiṣyamāṇābhyaḥ
Genitivedarphiṣyamāṇāyāḥ darphiṣyamāṇayoḥ darphiṣyamāṇānām
Locativedarphiṣyamāṇāyām darphiṣyamāṇayoḥ darphiṣyamāṇāsu

Adverb -darphiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria