Declension table of ?darphaṇīya

Deva

NeuterSingularDualPlural
Nominativedarphaṇīyam darphaṇīye darphaṇīyāni
Vocativedarphaṇīya darphaṇīye darphaṇīyāni
Accusativedarphaṇīyam darphaṇīye darphaṇīyāni
Instrumentaldarphaṇīyena darphaṇīyābhyām darphaṇīyaiḥ
Dativedarphaṇīyāya darphaṇīyābhyām darphaṇīyebhyaḥ
Ablativedarphaṇīyāt darphaṇīyābhyām darphaṇīyebhyaḥ
Genitivedarphaṇīyasya darphaṇīyayoḥ darphaṇīyānām
Locativedarphaṇīye darphaṇīyayoḥ darphaṇīyeṣu

Compound darphaṇīya -

Adverb -darphaṇīyam -darphaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria