Declension table of ?darpayitavyā

Deva

FeminineSingularDualPlural
Nominativedarpayitavyā darpayitavye darpayitavyāḥ
Vocativedarpayitavye darpayitavye darpayitavyāḥ
Accusativedarpayitavyām darpayitavye darpayitavyāḥ
Instrumentaldarpayitavyayā darpayitavyābhyām darpayitavyābhiḥ
Dativedarpayitavyāyai darpayitavyābhyām darpayitavyābhyaḥ
Ablativedarpayitavyāyāḥ darpayitavyābhyām darpayitavyābhyaḥ
Genitivedarpayitavyāyāḥ darpayitavyayoḥ darpayitavyānām
Locativedarpayitavyāyām darpayitavyayoḥ darpayitavyāsu

Adverb -darpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria