Declension table of ?darpayitavya

Deva

NeuterSingularDualPlural
Nominativedarpayitavyam darpayitavye darpayitavyāni
Vocativedarpayitavya darpayitavye darpayitavyāni
Accusativedarpayitavyam darpayitavye darpayitavyāni
Instrumentaldarpayitavyena darpayitavyābhyām darpayitavyaiḥ
Dativedarpayitavyāya darpayitavyābhyām darpayitavyebhyaḥ
Ablativedarpayitavyāt darpayitavyābhyām darpayitavyebhyaḥ
Genitivedarpayitavyasya darpayitavyayoḥ darpayitavyānām
Locativedarpayitavye darpayitavyayoḥ darpayitavyeṣu

Compound darpayitavya -

Adverb -darpayitavyam -darpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria